वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: सुदासः पैजवनः छन्द: शक्वरी स्वर: धैवतः काण्ड:

प्रो꣡ ष्व꣢स्मै पुरोर꣣थ꣡मिन्द्रा꣢꣯य शू꣣ष꣡म꣢र्चत । अ꣣भी꣡के꣢ चिदु लोक꣣कृ꣢त्स꣣ङ्गे꣢ स꣣म꣡त्सु꣢ वृत्र꣣हा꣢ । अ꣣स्मा꣡कं꣢ बोधि चोदि꣣ता꣡ नभ꣢꣯न्तामन्य꣣के꣡षां꣢ ज्या꣣का꣢꣫ अधि꣣ ध꣡न्व꣢सु ॥१८०१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत । अभीके चिदु लोककृत्सङ्गे समत्सु वृत्रहा । अस्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥१८०१॥

मन्त्र उच्चारण
पद पाठ

प्र꣢ । उ꣣ । सु꣢ । अ꣣स्मै । पुरोरथ꣢म् । पु꣣रः । रथ꣢म् । इ꣡न्द्रा꣢꣯य । शू꣣ष꣢म् । अ꣣र्चत । अभी꣡के꣢ । चि꣣त् । उ । लोककृ꣢त् । लो꣣क । कृ꣢त् । सङ्गे꣡ । स꣣म् । गे꣢ । स꣣म꣡त्सु꣢ । स꣣ । म꣡त्सु꣢꣯ । वृ꣣त्रहा꣢ । वृ꣣त्र । हा꣢ । अ꣣स्मा꣡क꣢म् । बो꣣धि । चोदिता꣢ । न꣡भ꣢꣯न्ताम् । अ꣣न्यके꣡षा꣢म् । अ꣣न् । यके꣡षा꣢म् । ज्या꣣काः꣢ । अ꣡धि꣢꣯ । ध꣡न्व꣢꣯सु ॥१८०१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1801 | (कौथोम) 9 » 1 » 14 » 1 | (रानायाणीय) 20 » 4 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में परमात्मा के शत्रुविनाश के गुण की प्रशंसा की गयी है।

पदार्थान्वयभाषाः -

हे साथियो ! (अस्मै इन्द्राय) इस जगदीश्वर के महिमा-गान के लिए, (पुरोरथम्) रथ को सबसे आगे रखनेवाले (शूषम्) इसके बल की (प्र अर्चत उ) प्रशंसा करो। वह (अभीके चित् उ) अपने सखा के ऊपर आक्रमण होने पर (लोककृत्) उसे विजय दिलानेवाला होता है। (समत्सु) देवासुरसङ्ग्रामों में (सङ्गे) मुठभेड़ होने पर (वृत्रहा) पाप आदि शत्रुओं का वधकर्ता होता है। वह जगदीश्वर (अस्माकम्) हम वीरों का (चोदिता) प्रेरक होता हुआ (बोधि) हमें उद्बोधन देवे। (धन्वसु अधि) धनुषों पर चढ़ायी हुई (अन्यकेषाम्) शत्रुओं की (ज्याकाः) डोरियाँ (नभन्ताम्) टूट जाएँ, अर्थात् वे साधनहीन होकर पराजित हो जाएँ ॥१॥ यहाँ श्लेष से जीवात्मापरक और सेनापतिपरक अर्थ भी जानना चाहिए ॥१॥

भावार्थभाषाः -

जैसे वीर सेनापति आक्रान्ता शत्रुओं को मारकर अपने राष्ट्र को विजय दिलाता है, वैसे ही परमेश्वर पाप, विघ्न आदि रूप वैरियों को विनष्ट करके अपने उपासकों को विजयी करता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ परमात्मनः शत्रुविनाशगुणः प्रशस्यते।

पदार्थान्वयभाषाः -

हे सखायः ! (अस्मै इन्द्राय) एतस्मै जगदीश्वराय, अस्य जगदीश्वरस्य महिमानं गातुमित्यर्थः, (पुरोरथम्) येन रथः सर्वेषां पुरः तिष्ठति तादृशम्, सर्वाग्रगन्तृत्वहेतुमित्यर्थः (शूषम्) अस्य बलम् (प्र अर्चत उ) प्रशंसत ! सः (अभीके चित् उ) स्वसख्युः उपरि आक्रमणे जाते (लोककृत्) तस्य विजयकर्ता जायते। (समत्सु) देवासुरसंग्रामेषु (सङ्गे) संघट्टे सति (वृत्रहा) पापादीनां शत्रूणां हन्ता भवति। स जगदीश्वरः (अस्माकम्) वीराणाम् अस्माकम् (चोदिता) प्रेरकः सन् (बोधि) अस्मान् उद्बोधयेत्। [बुध अवगमने, ण्यर्थगर्भः, विध्यर्थे लुङ्, अडभावश्च] (धन्वसु अधि) धनुःषु अधिरोपिताः (अन्यकेषाम्) शत्रूणाम् (ज्याकाः) प्रत्यञ्चाः (नभन्ताम्) त्रुट्यन्ताम्, ते निःसाधना भूत्वा पराजीयन्तामिति भावः। [नभ हिंसायाम्, भ्वादिः] ॥१॥ अत्र श्लेषेण जीवात्मपरः सेनापतिपरश्चाप्यर्थोऽध्यवसेयः ॥१॥

भावार्थभाषाः -

यथा वीरः सेनापतिराक्रान्तॄन् शत्रून् हत्वा स्वराष्ट्रस्य विजयं कारयति तथैव परमेश्वरः पापविघ्नादिरूपान् रिपून् विनाश्य स्वोपासकान् विजयिनः करोति ॥१॥